Original

तस्मिन्नृपतिशार्दूल भरते धर्मवत्सले ।पालयत्यखिलां भूमिं कश्चरेद्धर्मनिग्रहम् ॥ १० ॥

Segmented

तस्मिन् नृपति-शार्दूल भरते धर्म-वत्सले पालयत्य् अखिलाम् भूमिम् कः चरेद् धर्म-निग्रहम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
नृपति नृपति pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
भरते भरत pos=n,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
वत्सले वत्सल pos=a,g=m,c=7,n=s
पालयत्य् पालय् pos=va,g=m,c=7,n=s,f=part
अखिलाम् अखिल pos=a,g=f,c=2,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
कः pos=n,g=m,c=1,n=s
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
निग्रहम् निग्रह pos=n,g=m,c=2,n=s