Original

इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् ।परुषं वालिना रामो निहतेन विचेतसा ॥ १ ॥

Segmented

इत्य् उक्तः प्रश्रितम् वाक्यम् धर्म-अर्थ-सहितम् हितम् परुषम् वालिना रामो निहतेन विचेतसा

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रश्रितम् प्रश्रित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहितम् सहित pos=a,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
परुषम् परुष pos=a,g=n,c=2,n=s
वालिना वालिन् pos=n,g=m,c=3,n=s
रामो राम pos=n,g=m,c=1,n=s
निहतेन निहन् pos=va,g=m,c=3,n=s,f=part
विचेतसा विचेतस् pos=a,g=m,c=3,n=s