Original

तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् ।रामबाणासनक्षिप्तमावहत्परमां गतिम् ॥ ८ ॥

Segmented

तद् अस्त्रम् तस्य वीरस्य स्वर्ग-मार्ग-प्रभावनम् राम-बाणासन-क्षिप्तम् आवहत् परमाम् गतिम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वीरस्य वीर pos=n,g=m,c=6,n=s
स्वर्ग स्वर्ग pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
प्रभावनम् प्रभावन pos=a,g=n,c=1,n=s
राम राम pos=n,comp=y
बाणासन बाणासन pos=n,comp=y
क्षिप्तम् क्षिप् pos=va,g=n,c=1,n=s,f=part
आवहत् आवह् pos=v,p=3,n=s,l=lan
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s