Original

तस्य माला च देहश्च मर्मघाती च यः शरः ।त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते ॥ ७ ॥

Segmented

तस्य माला च देहः च मर्म-घाती च यः शरः त्रिधा इव रचिता लक्ष्मीः पतितस्य अपि शोभते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
माला माला pos=n,g=f,c=1,n=s
pos=i
देहः देह pos=n,g=m,c=1,n=s
pos=i
मर्म मर्मन् pos=n,comp=y
घाती घातिन् pos=a,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
शरः शर pos=n,g=m,c=1,n=s
त्रिधा त्रिधा pos=i
इव इव pos=i
रचिता रचय् pos=va,g=f,c=1,n=s,f=part
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
पतितस्य पत् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
शोभते शुभ् pos=v,p=3,n=s,l=lat