Original

स तया मालया वीरो हैमया हरियूथपः ।संध्यानुगतपर्यन्तः पयोधर इवाभवत् ॥ ६ ॥

Segmented

स तया मालया वीरो हैमया हरि-यूथपः संध्या-अनुगत-पर्यन्तः पयोधर इव अभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
मालया माला pos=n,g=f,c=3,n=s
वीरो वीर pos=n,g=m,c=1,n=s
हैमया हैम pos=a,g=f,c=3,n=s
हरि हरि pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s
संध्या संध्या pos=n,comp=y
अनुगत अनुगम् pos=va,comp=y,f=part
पर्यन्तः पर्यन्त pos=n,g=m,c=1,n=s
पयोधर पयोधर pos=n,g=m,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan