Original

शक्रदत्ता वरा माला काञ्चनी रत्नभूषिता ।दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा ॥ ५ ॥

Segmented

शक्र-दत्ता वरा माला काञ्चनी रत्न-भूषिता दधार हरि-मुख्यस्य प्राणांस् तेजः श्रियम् च सा

Analysis

Word Lemma Parse
शक्र शक्र pos=n,comp=y
दत्ता दा pos=va,g=f,c=1,n=s,f=part
वरा वर pos=a,g=f,c=1,n=s
माला माला pos=n,g=f,c=1,n=s
काञ्चनी काञ्चन pos=a,g=f,c=1,n=s
रत्न रत्न pos=n,comp=y
भूषिता भूषय् pos=va,g=f,c=1,n=s,f=part
दधार धृ pos=v,p=3,n=s,l=lit
हरि हरि pos=n,comp=y
मुख्यस्य मुख्य pos=a,g=m,c=6,n=s
प्राणांस् प्राण pos=n,g=m,c=2,n=p
तेजः तेजस् pos=n,g=n,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s