Original

इत्येवमुक्त्वा परिशुष्कवक्त्रः शराभिघाताद्व्यथितो महात्मा ।समीक्ष्य रामं रविसंनिकाशं तूष्णीं बभूवामरराजसूनुः ॥ ४५ ॥

Segmented

इत्य् एवम् उक्त्वा परिशुष्क-वक्त्रः शर-अभिघातात् व्यथितो महात्मा समीक्ष्य रामम् रवि-संनिकाशम् तूष्णीम् बभूव अमर-राज-सूनुः

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
परिशुष्क परिशुष्क pos=n,comp=y
वक्त्रः वक्त्र pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
अभिघातात् अभिघात pos=n,g=m,c=5,n=s
व्यथितो व्यथ् pos=va,g=m,c=1,n=s,f=part
महात्मा महात्मन् pos=a,g=m,c=1,n=s
समीक्ष्य समीक्ष् pos=vi
रामम् राम pos=n,g=m,c=2,n=s
रवि रवि pos=n,comp=y
संनिकाशम् संनिकाश pos=a,g=m,c=2,n=s
तूष्णीम् तूष्णीम् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
अमर अमर pos=n,comp=y
राज राजन् pos=n,comp=y
सूनुः सूनु pos=n,g=m,c=1,n=s