Original

युक्तं यत्प्रप्नुयाद्राज्यं सुग्रीवः स्वर्गते मयि ।अयुक्तं यदधर्मेण त्वयाहं निहतो रणे ॥ ४३ ॥

Segmented

अयुक्तम् यद् अधर्मेण त्वया अहम् निहतो रणे

Analysis

Word Lemma Parse
अयुक्तम् अयुक्त pos=a,g=n,c=2,n=s
यद् यत् pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s