Original

सुग्रीवप्रियकामेन यदहं निहतस्त्वया ।कण्ठे बद्ध्वा प्रदद्यां तेऽनिहतं रावणं रणे ॥ ४१ ॥

Segmented

सुग्रीव-प्रिय-कामेन यद् अहम् निहतस् त्वया कण्ठे बद्ध्वा प्रदद्याम् ते ऽनिहतम् रावणम् रणे

Analysis

Word Lemma Parse
सुग्रीव सुग्रीव pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
कामेन काम pos=n,g=m,c=3,n=s
यद् यत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
निहतस् निहन् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
बद्ध्वा बन्ध् pos=vi
प्रदद्याम् प्रदा pos=v,p=1,n=s,l=vidhilin
ते त्वद् pos=n,g=,c=4,n=s
ऽनिहतम् अनिहत pos=a,g=m,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s