Original

त्वयादृश्येन तु रणे निहतोऽहं दुरासदः ।प्रसुप्तः पन्नगेनेव नरः पानवशं गतः ॥ ४० ॥

Segmented

त्वया अदृश्येन तु रणे निहतो ऽहम् दुरासदः प्रसुप्तः पन्नगेन इव नरः पान-वशम् गतः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
अदृश्येन अदृश्य pos=a,g=m,c=3,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
दुरासदः दुरासद pos=a,g=m,c=1,n=s
प्रसुप्तः प्रस्वप् pos=va,g=m,c=1,n=s,f=part
पन्नगेन पन्नग pos=n,g=m,c=3,n=s
इव इव pos=i
नरः नर pos=n,g=m,c=1,n=s
पान पान pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part