Original

भूमौ निपतितस्यापि तस्य देहं महात्मनः ।न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः ॥ ४ ॥

Segmented

भूमौ निपतितस्य अपि तस्य देहम् महात्मनः न श्रीः जहाति न प्राणा न तेजो न पराक्रमः

Analysis

Word Lemma Parse
भूमौ भूमि pos=n,g=f,c=7,n=s
निपतितस्य निपत् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
देहम् देह pos=n,g=n,c=1,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
pos=i
श्रीः श्री pos=n,g=f,c=1,n=s
जहाति हा pos=v,p=3,n=s,l=lat
pos=i
प्राणा प्राण pos=n,g=m,c=1,n=p
pos=i
तेजो तेजस् pos=n,g=n,c=1,n=s
pos=i
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s