Original

दृश्यमानस्तु युध्येथा मया युधि नृपात्मज ।अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया ॥ ३९ ॥

Segmented

दृश्यमानस् तु युध्येथा मया युधि नृप-आत्मज अद्य वैवस्वतम् देवम् पश्येस् त्वम् निहतो मया

Analysis

Word Lemma Parse
दृश्यमानस् दृश् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
युध्येथा युध् pos=v,p=2,n=s,l=vidhilin
मया मद् pos=n,g=,c=3,n=s
युधि युध् pos=n,g=f,c=7,n=s
नृप नृप pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
वैवस्वतम् वैवस्वत pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
पश्येस् पश् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s