Original

छिन्नचारित्र्यकक्ष्येण सतां धर्मातिवर्तिना ।त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना ॥ ३८ ॥

Segmented

छिन्न-चारित्र्य-कक्ष्येन सताम् धर्म-अतिवर्तिना त्यक्त-धर्म-अङ्कुशेन अहम् निहतो राम-हस्तिना

Analysis

Word Lemma Parse
छिन्न छिद् pos=va,comp=y,f=part
चारित्र्य चारित्र्य pos=n,comp=y
कक्ष्येन कक्ष्या pos=n,g=m,c=3,n=s
सताम् अस् pos=va,g=m,c=6,n=p,f=part
धर्म धर्म pos=n,comp=y
अतिवर्तिना अतिवर्तिन् pos=a,g=m,c=3,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
धर्म धर्म pos=n,comp=y
अङ्कुशेन अङ्कुश pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
राम राम pos=n,comp=y
हस्तिना हस्तिन् pos=n,g=m,c=3,n=s