Original

शठो नैकृतिकः क्षुद्रो मिथ्या प्रश्रितमानसः ।कथं दशरथेन त्वं जातः पापो महात्मना ॥ ३७ ॥

Segmented

शठो नैकृतिकः क्षुद्रो मिथ्या प्रश्रित-मानसः कथम् दशरथेन त्वम् जातः पापो महात्मना

Analysis

Word Lemma Parse
शठो शठ pos=a,g=m,c=1,n=s
नैकृतिकः नैकृतिक pos=a,g=m,c=1,n=s
क्षुद्रो क्षुद्र pos=a,g=m,c=1,n=s
मिथ्या मिथ्या pos=i
प्रश्रित प्रश्रित pos=a,comp=y
मानसः मानस pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
दशरथेन दशरथ pos=n,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
पापो पाप pos=a,g=m,c=1,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s