Original

चर्म चास्थि च मे राजन्न स्पृशन्ति मनीषिणः ।अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः ॥ ३५ ॥

Segmented

चर्म च अस्थि च मे राजन् न स्पृशन्ति मनीषिणः अभक्ष्याणि च मांसानि सो ऽहम् पञ्चनखो हतः

Analysis

Word Lemma Parse
चर्म चर्मन् pos=n,g=n,c=2,n=s
pos=i
अस्थि अस्थि pos=n,g=n,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
स्पृशन्ति स्पृश् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
अभक्ष्याणि अभक्ष्य pos=a,g=n,c=2,n=p
pos=i
मांसानि मांस pos=n,g=n,c=2,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
पञ्चनखो पञ्चनख pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part