Original

पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव ।शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः ॥ ३४ ॥

Segmented

पञ्च पञ्चनखा भक्ष्या ब्रह्म-क्षत्रेण राघव शल्यकः श्वाविधो गोधा शशः कूर्मः च पञ्चमः

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पञ्चनखा पञ्चनख pos=n,g=m,c=1,n=p
भक्ष्या भक्ष् pos=va,g=m,c=1,n=p,f=krtya
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्रेण क्षत्र pos=n,g=n,c=3,n=s
राघव राघव pos=n,g=m,c=8,n=s
शल्यकः शल्यक pos=n,g=m,c=1,n=s
श्वाविधो श्वाविध् pos=n,g=m,c=1,n=p
गोधा गोधा pos=n,g=f,c=1,n=s
शशः शश pos=n,g=m,c=1,n=s
कूर्मः कूर्म pos=n,g=m,c=1,n=s
pos=i
पञ्चमः पञ्चम pos=a,g=m,c=1,n=s