Original

अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम् ।अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः ॥ ३३ ॥

Segmented

अधार्यम् चर्म मे सद्भी रोमाण्य् अस्थि च अभक्ष्याणि च मांसानि त्वद्विधैः धर्म-चारिन्

Analysis

Word Lemma Parse
अधार्यम् अधार्य pos=a,g=n,c=1,n=s
चर्म चर्मन् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सद्भी रोमन् pos=n,g=n,c=1,n=p
रोमाण्य् अस्थि pos=n,g=n,c=1,n=s
अस्थि pos=i
वर्जय् pos=va,g=n,c=1,n=s,f=part
अभक्ष्याणि अभक्ष्य pos=a,g=n,c=1,n=p
pos=i
मांसानि मांस pos=n,g=n,c=1,n=p
त्वद्विधैः त्वद्विध pos=a,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
चारिन् चारिन् pos=a,g=m,c=3,n=p