Original

राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः ।नास्तिकः परिवेत्ता च सर्वे निरयगामिनः ॥ ३२ ॥

Segmented

राज-हा ब्रह्म-हा गो घ्नः चोरः प्राणि-वधे रतः नास्तिकः परिवेत्ता च सर्वे निरय-गामिनः

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
गो गो pos=i
घ्नः घ्न pos=a,g=m,c=1,n=s
चोरः चोर pos=n,g=m,c=1,n=s
प्राणि प्राणिन् pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
नास्तिकः नास्तिक pos=n,g=m,c=1,n=s
परिवेत्ता परिवेत्तृ pos=n,g=m,c=1,n=s
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p