Original

हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम् ।किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम् ॥ ३१ ॥

Segmented

हत्वा बाणेन काकुत्स्थ माम् इह अनपराधिनम् किम् वक्ष्यसि सताम् मध्ये कर्म कृत्वा जुगुप्सितम्

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
बाणेन बाण pos=n,g=m,c=3,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
इह इह pos=i
अनपराधिनम् अनपराधिन् pos=a,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
वक्ष्यसि वच् pos=v,p=2,n=s,l=lrt
सताम् सत् pos=a,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
जुगुप्सितम् जुगुप्स् pos=va,g=n,c=2,n=s,f=part