Original

न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता ।इन्द्रियैः कामवृत्तः सन्कृष्यसे मनुजेश्वर ॥ ३० ॥

Segmented

न ते ऽस्त्य् अपचितिः धर्मे न अर्थे बुद्धिः अवस्थिता इन्द्रियैः काम-वृत्तः सन् कृष्यसे मनुज-ईश्वर

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽस्त्य् अस् pos=v,p=3,n=s,l=lat
अपचितिः अपचिति pos=n,g=f,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
अर्थे अर्थ pos=n,g=m,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अवस्थिता अवस्था pos=va,g=f,c=1,n=s,f=part
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
काम काम pos=n,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
कृष्यसे कृष् pos=v,p=2,n=s,l=lat
मनुज मनुज pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s