Original

त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः ।राजवृत्तैश्च संकीर्णः शरासनपरायणः ॥ २९ ॥

Segmented

त्वम् तु काम-प्रधानः च कोपनः च अनवस्थितः राज-वृत्तैः च संकीर्णः शर-आसन-परायणः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
काम काम pos=n,comp=y
प्रधानः प्रधान pos=n,g=m,c=1,n=s
pos=i
कोपनः कोपन pos=a,g=m,c=1,n=s
pos=i
अनवस्थितः अनवस्थित pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
वृत्तैः वृत्त pos=n,g=n,c=3,n=p
pos=i
संकीर्णः संकृ pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
आसन आसन pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s