Original

नयश्च विनयश्चोभौ निग्रहानुग्रहावपि ।राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः ॥ २८ ॥

Segmented

नयः च विनयः च उभौ निग्रह-अनुग्रहौ अपि राज-वृत्तिः असंकीर्णा न नृपाः काम-वृत्तयः

Analysis

Word Lemma Parse
नयः नय pos=n,g=m,c=1,n=s
pos=i
विनयः विनय pos=n,g=m,c=1,n=s
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
निग्रह निग्रह pos=n,comp=y
अनुग्रहौ अनुग्रह pos=n,g=m,c=1,n=d
अपि अपि pos=i
राज राजन् pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
असंकीर्णा असंकीर्ण pos=a,g=f,c=1,n=s
pos=i
नृपाः नृप pos=n,g=m,c=1,n=p
काम काम pos=n,comp=y
वृत्तयः वृत्ति pos=n,g=m,c=1,n=p