Original

भूमिर्हिरण्यं रूप्यं च निग्रहे कारणानि च ।तत्र कस्ते वने लोभो मदीयेषु फलेषु वा ॥ २७ ॥

Segmented

भूमिः हिरण्यम् रूप्यम् च निग्रहे कारणानि च तत्र कस् ते वने लोभो मदीयेषु फलेषु वा

Analysis

Word Lemma Parse
भूमिः भूमि pos=n,g=f,c=1,n=s
हिरण्यम् हिरण्य pos=n,g=n,c=1,n=s
रूप्यम् रूप्य pos=n,g=n,c=1,n=s
pos=i
निग्रहे निग्रह pos=n,g=m,c=7,n=s
कारणानि कारण pos=n,g=n,c=1,n=p
pos=i
तत्र तत्र pos=i
कस् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वने वन pos=n,g=n,c=7,n=s
लोभो लोभ pos=n,g=m,c=1,n=s
मदीयेषु मदीय pos=a,g=n,c=7,n=p
फलेषु फल pos=n,g=n,c=7,n=p
वा वा pos=i