Original

वयं वनचरा राम मृगा मूलफलाशनाः ।एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः ॥ २६ ॥

Segmented

वयम् वन-चराः राम मृगा मूल-फल-अशनाः एषा प्रकृतिः अस्माकम् पुरुषस् त्वम् नर-ईश्वरः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
वन वन pos=n,comp=y
चराः चर pos=a,g=m,c=1,n=p
राम राम pos=n,g=m,c=8,n=s
मृगा मृग pos=n,g=m,c=1,n=p
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
अशनाः अशन pos=n,g=m,c=1,n=p
एषा एतद् pos=n,g=f,c=1,n=s
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
पुरुषस् पुरुष pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
नर नर pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s