Original

साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ ।पार्थिवानां गुणा राजन्दण्डश्चाप्यपकारिषु ॥ २५ ॥

Segmented

साम दानम् क्षमा धर्मः सत्यम् धृति-पराक्रमौ पार्थिवानाम् गुणा राजन् दण्डः च अपि अपकारिषु

Analysis

Word Lemma Parse
साम सामन् pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
क्षमा क्षम pos=a,g=f,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
धृति धृति pos=n,comp=y
पराक्रमौ पराक्रम pos=n,g=m,c=1,n=d
पार्थिवानाम् पार्थिव pos=n,g=m,c=6,n=p
गुणा गुण pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
दण्डः दण्ड pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अपकारिषु अपकारिन् pos=a,g=m,c=7,n=p