Original

राम राजकुले जातो धर्मवानिति विश्रुतः ।अभव्यो भव्यरूपेण किमर्थं परिधावसि ॥ २४ ॥

Segmented

राम राज-कुले जातो धर्मवान् इति विश्रुतः अभव्यो भव्य-रूपेण किम् अर्थम् परिधावसि

Analysis

Word Lemma Parse
राम राम pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
धर्मवान् धर्मवत् pos=a,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
अभव्यो अभव्य pos=a,g=m,c=1,n=s
भव्य भव्य pos=a,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
परिधावसि परिधाव् pos=v,p=2,n=s,l=lat