Original

कः क्षत्रियकुले जातः श्रुतवान्नष्टसंशयः ।धर्मलिङ्ग प्रतिच्छन्नः क्रूरं कर्म समाचरेत् ॥ २३ ॥

Segmented

कः क्षत्रिय-कुले जातः श्रुतवान् नष्ट-संशयः धर्म-लिङ्ग-प्रतिच्छन्नः क्रूरम् कर्म समाचरेत्

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
श्रुतवान् श्रु pos=va,g=m,c=1,n=s,f=part
नष्ट नश् pos=va,comp=y,f=part
संशयः संशय pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
लिङ्ग लिङ्ग pos=n,comp=y
प्रतिच्छन्नः प्रतिच्छद् pos=va,g=m,c=1,n=s,f=part
क्रूरम् क्रूर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin