Original

त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः ।लिङ्गमप्यस्ति ते राजन्दृश्यते धर्मसंहितम् ॥ २२ ॥

Segmented

त्वम् नर-अधिपतेः पुत्रः प्रतीतः प्रिय-दर्शनः लिङ्गम् अप्य् अस्ति ते राजन् दृश्यते धर्म-संहितम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
नर नर pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
लिङ्गम् लिङ्ग pos=n,g=n,c=1,n=s
अप्य् अपि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
संहितम् संधा pos=va,g=n,c=1,n=s,f=part