Original

फलमूलाशनं नित्यं वानरं वनगोचरम् ।मामिहाप्रतियुध्यन्तमन्येन च समागतम् ॥ २१ ॥

Segmented

फल-मूल-अशनम् नित्यम् वानरम् वन-गोचरम् माम् इह अप्रतियुध्यत् अन्येन च समागतम्

Analysis

Word Lemma Parse
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
अशनम् अशन pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
वानरम् वानर pos=n,g=m,c=2,n=s
वन वन pos=n,comp=y
गोचरम् गोचर pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
इह इह pos=i
अप्रतियुध्यत् अप्रतियुध्यत् pos=a,g=m,c=2,n=s
अन्येन अन्य pos=n,g=m,c=3,n=s
pos=i
समागतम् समागम् pos=va,g=m,c=2,n=s,f=part