Original

विषये वा पुरे वा ते यदा नापकरोम्यहम् ।न च त्वां प्रतिजानेऽहं कस्मात्त्वं हंस्यकिल्बिषम् ॥ २० ॥

Segmented

विषये वा पुरे वा ते यदा न अपकरोमि अहम् न च त्वाम् प्रतिजाने ऽहम् कस्मात् त्वम् हंस्य् अकिल्बिषम्

Analysis

Word Lemma Parse
विषये विषय pos=n,g=m,c=7,n=s
वा वा pos=i
पुरे पुर pos=n,g=n,c=7,n=s
वा वा pos=i
ते त्वद् pos=n,g=,c=6,n=s
यदा यदा pos=i
pos=i
अपकरोमि अपकृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
pos=i
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रतिजाने प्रतिज्ञा pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
कस्मात् pos=n,g=n,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हंस्य् हन् pos=v,p=2,n=s,l=lat
अकिल्बिषम् अकिल्बिष pos=a,g=m,c=2,n=s