Original

स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः ।अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः ॥ २ ॥

Segmented

स भूमौ न्यस्त-सर्व-अङ्गः तप्त-काञ्चन-भूषणः अपतद् देवराजस्य मुक्त-रश्मिः इव ध्वजः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
भूषणः भूषण pos=n,g=m,c=1,n=s
अपतद् पत् pos=v,p=3,n=s,l=lan
देवराजस्य देवराज pos=n,g=m,c=6,n=s
मुक्त मुच् pos=va,comp=y,f=part
रश्मिः रश्मि pos=n,g=m,c=1,n=s
इव इव pos=i
ध्वजः ध्वज pos=n,g=m,c=1,n=s