Original

सतां वेषधरं पापं प्रच्छन्नमिव पावकम् ।नाहं त्वामभिजानानि धर्मच्छद्माभिसंवृतम् ॥ १९ ॥

Segmented

सताम् वेष-धरम् पापम् प्रच्छन्नम् इव पावकम् न अहम् त्वाम् अभिजानामि धर्म-छद्म-अभिसंवृतम्

Analysis

Word Lemma Parse
सताम् अस् pos=va,g=m,c=6,n=p,f=part
वेष वेष pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
पापम् पाप pos=a,g=m,c=2,n=s
प्रच्छन्नम् प्रच्छद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
धर्म धर्म pos=n,comp=y
छद्म छद्मन् pos=n,comp=y
अभिसंवृतम् अभिसंवृ pos=va,g=m,c=2,n=s,f=part