Original

न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम् ।जाने पापसमाचारं तृणैः कूपमिवावृतम् ॥ १८ ॥

Segmented

न त्वाम् विनिहता आत्मानम् धर्म-ध्वजम् अधार्मिकम् जाने पाप-समाचारम् तृणैः कूपम् इव आवृतम्

Analysis

Word Lemma Parse
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
विनिहता विनिहन् pos=va,g=f,c=1,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
अधार्मिकम् अधार्मिक pos=a,g=m,c=2,n=s
जाने ज्ञा pos=v,p=1,n=s,l=lat
पाप पाप pos=a,comp=y
समाचारम् समाचार pos=n,g=m,c=2,n=s
तृणैः तृण pos=n,g=n,c=3,n=p
कूपम् कूप pos=n,g=m,c=2,n=s
इव इव pos=i
आवृतम् आवृ pos=va,g=m,c=2,n=s,f=part