Original

तान्गुणान्संप्रधार्याहमग्र्यं चाभिजनं तव ।तारया प्रतिषिद्धः सन्सुग्रीवेण समागतः ॥ १६ ॥

Segmented

तान् गुणान् सम्प्रधार्य अहम् अग्र्यम् च अभिजनम् तव तारया प्रतिषिद्धः सन् सुग्रीवेण समागतः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
सम्प्रधार्य सम्प्रधारय् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s
pos=i
अभिजनम् अभिजन pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
तारया तारा pos=n,g=f,c=3,n=s
प्रतिषिद्धः प्रतिषिध् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
समागतः समागम् pos=va,g=m,c=1,n=s,f=part