Original

सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः ।इति ते सर्वभूतानि कथयन्ति यशो भुवि ॥ १५ ॥

Segmented

स अनुक्रोशः महा-उत्साहः समय-ज्ञः दृढ-व्रतः इति ते सर्व-भूतानि कथयन्ति यशो भुवि

Analysis

Word Lemma Parse
pos=i
अनुक्रोशः अनुक्रोश pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
उत्साहः उत्साह pos=n,g=m,c=1,n=s
समय समय pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
इति इति pos=i
ते त्वद् pos=n,g=,c=6,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
कथयन्ति कथय् pos=va,g=n,c=1,n=p,f=part
यशो यशस् pos=n,g=n,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s