Original

कुलीनः सत्त्वसंपन्नस्तेजस्वी चरितव्रतः ।रामः करुणवेदी च प्रजानां च हिते रतः ॥ १४ ॥

Segmented

कुलीनः सत्त्व-सम्पन्नः तेजस्वी चरित-व्रतः रामः करुण-वेदी च प्रजानाम् च हिते रतः

Analysis

Word Lemma Parse
कुलीनः कुलीन pos=a,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
चरित चर् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
करुण करुण pos=a,comp=y
वेदी वेदिन् pos=a,g=m,c=1,n=s
pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
pos=i
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part