Original

पराङ्मुखवधं कृत्वा को नु प्राप्तस्त्वया गुणः ।यदहं युद्धसंरब्धस्त्वत्कृते निधनं गतः ॥ १३ ॥

Segmented

पराङ्मुख-वधम् कृत्वा को नु प्राप्तस् त्वया गुणः यद् अहम् युद्ध-संरब्धः त्वद्-कृते निधनम् गतः

Analysis

Word Lemma Parse
पराङ्मुख पराङ्मुख pos=a,comp=y
वधम् वध pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
को pos=n,g=m,c=1,n=s
नु नु pos=i
प्राप्तस् प्राप् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
गुणः गुण pos=n,g=m,c=1,n=s
यद् यत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
युद्ध युद्ध pos=n,comp=y
संरब्धः संरब्ध pos=a,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part