Original

महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् ।सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम् ।लक्ष्मणानुगतो रामो ददर्शोपससर्प च ॥ ११ ॥

Segmented

महा-इन्द्र-पुत्रम् पतितम् वालिनम् हेम-मालिनम् सिंह-उरस्कम् महा-बाहुम् दीप्त-आस्यम् हरि-लोचनम् लक्ष्मणैः अनुगतः रामो ददर्श उपससर्प च

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
वालिनम् वालिन् pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
मालिनम् मालिन् pos=a,g=m,c=2,n=s
सिंह सिंह pos=n,comp=y
उरस्कम् उरस्क pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
दीप्त दीप् pos=va,comp=y,f=part
आस्यम् आस्य pos=n,g=m,c=2,n=s
हरि हरि pos=a,comp=y
लोचनम् लोचन pos=n,g=m,c=2,n=s
लक्ष्मणैः लक्ष्मण pos=n,g=m,c=8,n=s
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
रामो राम pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
उपससर्प उपसृप् pos=v,p=3,n=s,l=lit
pos=i