Original

आदित्यमिव कालेन युगान्ते भुवि पातितम् ।महेन्द्रमिव दुर्धर्षं महेन्द्रमिव दुःसहम् ॥ १० ॥

Segmented

आदित्यम् इव कालेन युगान्ते भुवि पातितम् महा-इन्द्रम् इव दुर्धर्षम् महा-इन्द्रम् इव दुःसहम्

Analysis

Word Lemma Parse
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
इव इव pos=i
कालेन काल pos=n,g=m,c=3,n=s
युगान्ते युगान्त pos=n,g=m,c=7,n=s
भुवि भू pos=n,g=f,c=7,n=s
पातितम् पातय् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
दुःसहम् दुःसह pos=a,g=m,c=2,n=s