Original

ततः शरेणाभिहतो रामेण रणकर्कशः ।पपात सहसा वाली निकृत्त इव पादपः ॥ १ ॥

Segmented

ततः शरेण अभिहतः रामेण रण-कर्कशः पपात सहसा वाली निकृत्त इव पादपः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शरेण शर pos=n,g=m,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
रामेण राम pos=n,g=m,c=3,n=s
रण रण pos=n,comp=y
कर्कशः कर्कश pos=a,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
वाली वालिन् pos=n,g=m,c=1,n=s
निकृत्त निकृत् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पादपः पादप pos=n,g=m,c=1,n=s