Original

शापितासि मम प्राणैर्निवर्तस्व जयेन च ।अहं जित्वा निवर्तिष्ये तमलं भ्रातरं रणे ॥ ८ ॥

Segmented

शापितासि मम प्राणैः निवर्तस्व जयेन च अहम् जित्वा निवर्तिष्ये तम् अलम् भ्रातरम् रणे

Analysis

Word Lemma Parse
शापितासि शप् pos=v,p=2,n=s,l=lrt
मम मद् pos=n,g=,c=6,n=s
प्राणैः प्राण pos=n,g=m,c=3,n=p
निवर्तस्व निवृत् pos=v,p=2,n=s,l=lot
जयेन जय pos=n,g=m,c=3,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
जित्वा जि pos=vi
निवर्तिष्ये निवृत् pos=v,p=1,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
अलम् अलम् pos=i
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s