Original

प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि संभ्रमम् ।दर्पं चास्य विनेष्यामि न च प्राणैर्विमोक्ष्यते ॥ ७ ॥

Segmented

प्रतियोत्स्याम्य् अहम् गत्वा सुग्रीवम् जहि सम्भ्रमम् दर्पम् च अस्य विनेष्यामि न च प्राणैः विमोक्ष्यते

Analysis

Word Lemma Parse
प्रतियोत्स्याम्य् प्रतियुध् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
गत्वा गम् pos=vi
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
सम्भ्रमम् सम्भ्रम pos=n,g=m,c=2,n=s
दर्पम् दर्प pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विनेष्यामि विनी pos=v,p=1,n=s,l=lrt
pos=i
pos=i
प्राणैः प्राण pos=n,g=m,c=3,n=p
विमोक्ष्यते विमुच् pos=v,p=3,n=s,l=lrt