Original

निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि ।सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया ॥ ६ ॥

Segmented

निवर्तस्व सह स्त्रीभिः कथम् भूयो ऽनुगच्छसि सौहृदम् दर्शितम् तारे मयि भक्तिः कृता त्वया

Analysis

Word Lemma Parse
निवर्तस्व निवृत् pos=v,p=2,n=s,l=lot
सह सह pos=i
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
कथम् कथम् pos=i
भूयो भूयस् pos=i
ऽनुगच्छसि अनुगम् pos=v,p=2,n=s,l=lat
सौहृदम् सौहृद pos=n,g=n,c=1,n=s
दर्शितम् दर्शय् pos=va,g=n,c=1,n=s,f=part
तारे तारा pos=n,g=f,c=8,n=s
मयि मद् pos=n,g=,c=7,n=s
भक्तिः भक्ति pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s