Original

न च कार्यो विषादस्ते राघवं प्रति मत्कृते ।धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति ॥ ५ ॥

Segmented

न च कार्यो विषादस् ते राघवम् प्रति मद्-कृते धर्म-ज्ञः च कृतज्ञः च कथम् पापम् करिष्यति

Analysis

Word Lemma Parse
pos=i
pos=i
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
विषादस् विषाद pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
मद् मद् pos=n,comp=y
कृते कृते pos=i
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
pos=i
कृतज्ञः कृतज्ञ pos=a,g=m,c=1,n=s
pos=i
कथम् कथम् pos=i
पापम् पाप pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt