Original

सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे ।सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः ॥ ४ ॥

Segmented

सोढुम् न च समर्थो ऽहम् युद्ध-कामस्य संयुगे सुग्रीवस्य च संरम्भम् हीन-ग्रीवस्य गर्जतः

Analysis

Word Lemma Parse
सोढुम् सह् pos=vi
pos=i
pos=i
समर्थो समर्थ pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
युद्ध युद्ध pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
pos=i
संरम्भम् संरम्भ pos=n,g=m,c=2,n=s
हीन हा pos=va,comp=y,f=part
ग्रीवस्य ग्रीवा pos=n,g=m,c=6,n=s
गर्जतः गर्ज् pos=va,g=m,c=6,n=s,f=part