Original

अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् ।धर्षणामर्षणं भीरु मरणादतिरिच्यते ॥ ३ ॥

Segmented

अधर्षितानाम् शूराणाम् समरेष्व् अनिवर्तिनाम् धर्षण-मर्षणम् भीरु मरणाद् अतिरिच्यते

Analysis

Word Lemma Parse
अधर्षितानाम् अधर्षित pos=a,g=m,c=6,n=p
शूराणाम् शूर pos=n,g=m,c=6,n=p
समरेष्व् समर pos=n,g=m,c=7,n=p
अनिवर्तिनाम् अनिवर्तिन् pos=a,g=m,c=6,n=p
धर्षण धर्षण pos=n,comp=y
मर्षणम् मर्षण pos=n,g=n,c=1,n=s
भीरु भीरु pos=a,g=n,c=1,n=s
मरणाद् मरण pos=n,g=n,c=5,n=s
अतिरिच्यते अतिरिच् pos=v,p=3,n=s,l=lat