Original

अथोक्षितः शोणिततोयविस्रवैः सुपुष्पिताशोक इवानिलोद्धतः ।विचेतनो वासवसूनुराहवे प्रभ्रंशितेन्द्रध्वजवत्क्षितिं गतः ॥ २७ ॥

Segmented

अथ उक्षितः शोणित-तोय-विस्रवैः सु पुष्पित-अशोकः इव अनिल-उद्धतः विचेतनो वासव-सूनुः आहवे प्रभ्रंशय्-इन्द्र-ध्वज-वत् क्षितिम् गतः

Analysis

Word Lemma Parse
अथ अथ pos=i
उक्षितः उक्ष् pos=va,g=m,c=1,n=s,f=part
शोणित शोणित pos=n,comp=y
तोय तोय pos=n,comp=y
विस्रवैः विस्रव pos=n,g=m,c=3,n=p
सु सु pos=i
पुष्पित पुष्पित pos=a,comp=y
अशोकः अशोक pos=n,g=m,c=1,n=s
इव इव pos=i
अनिल अनिल pos=n,comp=y
उद्धतः उद्धन् pos=va,g=m,c=1,n=s,f=part
विचेतनो विचेतन pos=a,g=m,c=1,n=s
वासव वासव pos=n,comp=y
सूनुः सूनु pos=n,g=m,c=1,n=s
आहवे आहव pos=n,g=m,c=7,n=s
प्रभ्रंशय् प्रभ्रंशय् pos=va,comp=y,f=part
इन्द्र इन्द्र pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
वत् वत् pos=i
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part