Original

ततो धनुषि संधाय शरमाशीविषोपमम् ।राघवेण महाबाणो वालिवक्षसि पातितः ॥ २५ ॥

Segmented

ततो धनुषि संधाय शरम् आशीविष-उपमम् राघवेण महा-बाणः वालिन्-वक्षसि पातितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
धनुषि धनुस् pos=n,g=n,c=7,n=s
संधाय संधा pos=vi
शरम् शर pos=n,g=m,c=2,n=s
आशीविष आशीविष pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
राघवेण राघव pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
बाणः बाण pos=n,g=m,c=1,n=s
वालिन् वालिन् pos=n,comp=y
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
पातितः पातय् pos=va,g=m,c=1,n=s,f=part