Original

वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः ।वालिनं प्रति सामर्षो दर्शयामास लाघवम् ॥ २४ ॥

Segmented

वालिना भग्न-दर्पः तु सुग्रीवो मन्द-विक्रमः वालिनम् प्रति सामर्षो दर्शयामास लाघवम्

Analysis

Word Lemma Parse
वालिना वालिन् pos=n,g=m,c=3,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
दर्पः दर्प pos=n,g=m,c=1,n=s
तु तु pos=i
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
मन्द मन्द pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
वालिनम् वालिन् pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
सामर्षो सामर्ष pos=a,g=m,c=1,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
लाघवम् लाघव pos=n,g=n,c=2,n=s