Original

तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ ।प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे ॥ २३ ॥

Segmented

तौ भीम-बल-विक्रान्तौ सुपर्ण-सम-वेगिनः प्रवृद्धौ घोर-वपुषौ चन्द्र-सूर्यौ इव अम्बरे

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
भीम भीम pos=a,comp=y
बल बल pos=n,comp=y
विक्रान्तौ विक्रम् pos=va,g=m,c=1,n=d,f=part
सुपर्ण सुपर्ण pos=n,comp=y
सम सम pos=n,comp=y
वेगिनः वेगिन् pos=a,g=m,c=1,n=d
प्रवृद्धौ प्रवृध् pos=va,g=m,c=1,n=d,f=part
घोर घोर pos=a,comp=y
वपुषौ वपुष pos=a,g=m,c=1,n=d
चन्द्र चन्द्र pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=1,n=d
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s